Declension table of ?pañcasāyaka

Deva

NeuterSingularDualPlural
Nominativepañcasāyakam pañcasāyake pañcasāyakāni
Vocativepañcasāyaka pañcasāyake pañcasāyakāni
Accusativepañcasāyakam pañcasāyake pañcasāyakāni
Instrumentalpañcasāyakena pañcasāyakābhyām pañcasāyakaiḥ
Dativepañcasāyakāya pañcasāyakābhyām pañcasāyakebhyaḥ
Ablativepañcasāyakāt pañcasāyakābhyām pañcasāyakebhyaḥ
Genitivepañcasāyakasya pañcasāyakayoḥ pañcasāyakānām
Locativepañcasāyake pañcasāyakayoḥ pañcasāyakeṣu

Compound pañcasāyaka -

Adverb -pañcasāyakam -pañcasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria