Declension table of ?pañcasāmaka

Deva

NeuterSingularDualPlural
Nominativepañcasāmakam pañcasāmake pañcasāmakāni
Vocativepañcasāmaka pañcasāmake pañcasāmakāni
Accusativepañcasāmakam pañcasāmake pañcasāmakāni
Instrumentalpañcasāmakena pañcasāmakābhyām pañcasāmakaiḥ
Dativepañcasāmakāya pañcasāmakābhyām pañcasāmakebhyaḥ
Ablativepañcasāmakāt pañcasāmakābhyām pañcasāmakebhyaḥ
Genitivepañcasāmakasya pañcasāmakayoḥ pañcasāmakānām
Locativepañcasāmake pañcasāmakayoḥ pañcasāmakeṣu

Compound pañcasāmaka -

Adverb -pañcasāmakam -pañcasāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria