Declension table of ?pañcasāṃvatsarika

Deva

NeuterSingularDualPlural
Nominativepañcasāṃvatsarikam pañcasāṃvatsarike pañcasāṃvatsarikāṇi
Vocativepañcasāṃvatsarika pañcasāṃvatsarike pañcasāṃvatsarikāṇi
Accusativepañcasāṃvatsarikam pañcasāṃvatsarike pañcasāṃvatsarikāṇi
Instrumentalpañcasāṃvatsarikeṇa pañcasāṃvatsarikābhyām pañcasāṃvatsarikaiḥ
Dativepañcasāṃvatsarikāya pañcasāṃvatsarikābhyām pañcasāṃvatsarikebhyaḥ
Ablativepañcasāṃvatsarikāt pañcasāṃvatsarikābhyām pañcasāṃvatsarikebhyaḥ
Genitivepañcasāṃvatsarikasya pañcasāṃvatsarikayoḥ pañcasāṃvatsarikāṇām
Locativepañcasāṃvatsarike pañcasāṃvatsarikayoḥ pañcasāṃvatsarikeṣu

Compound pañcasāṃvatsarika -

Adverb -pañcasāṃvatsarikam -pañcasāṃvatsarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria