Declension table of ?pañcasaṃskāravidhi

Deva

MasculineSingularDualPlural
Nominativepañcasaṃskāravidhiḥ pañcasaṃskāravidhī pañcasaṃskāravidhayaḥ
Vocativepañcasaṃskāravidhe pañcasaṃskāravidhī pañcasaṃskāravidhayaḥ
Accusativepañcasaṃskāravidhim pañcasaṃskāravidhī pañcasaṃskāravidhīn
Instrumentalpañcasaṃskāravidhinā pañcasaṃskāravidhibhyām pañcasaṃskāravidhibhiḥ
Dativepañcasaṃskāravidhaye pañcasaṃskāravidhibhyām pañcasaṃskāravidhibhyaḥ
Ablativepañcasaṃskāravidheḥ pañcasaṃskāravidhibhyām pañcasaṃskāravidhibhyaḥ
Genitivepañcasaṃskāravidheḥ pañcasaṃskāravidhyoḥ pañcasaṃskāravidhīnām
Locativepañcasaṃskāravidhau pañcasaṃskāravidhyoḥ pañcasaṃskāravidhiṣu

Compound pañcasaṃskāravidhi -

Adverb -pañcasaṃskāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria