Declension table of ?pañcasaṃskāraprayoga

Deva

MasculineSingularDualPlural
Nominativepañcasaṃskāraprayogaḥ pañcasaṃskāraprayogau pañcasaṃskāraprayogāḥ
Vocativepañcasaṃskāraprayoga pañcasaṃskāraprayogau pañcasaṃskāraprayogāḥ
Accusativepañcasaṃskāraprayogam pañcasaṃskāraprayogau pañcasaṃskāraprayogān
Instrumentalpañcasaṃskāraprayogeṇa pañcasaṃskāraprayogābhyām pañcasaṃskāraprayogaiḥ pañcasaṃskāraprayogebhiḥ
Dativepañcasaṃskāraprayogāya pañcasaṃskāraprayogābhyām pañcasaṃskāraprayogebhyaḥ
Ablativepañcasaṃskāraprayogāt pañcasaṃskāraprayogābhyām pañcasaṃskāraprayogebhyaḥ
Genitivepañcasaṃskāraprayogasya pañcasaṃskāraprayogayoḥ pañcasaṃskāraprayogāṇām
Locativepañcasaṃskāraprayoge pañcasaṃskāraprayogayoḥ pañcasaṃskāraprayogeṣu

Compound pañcasaṃskāraprayoga -

Adverb -pañcasaṃskāraprayogam -pañcasaṃskāraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria