Declension table of ?pañcasaṃskāramahiman

Deva

MasculineSingularDualPlural
Nominativepañcasaṃskāramahimā pañcasaṃskāramahimāṇau pañcasaṃskāramahimāṇaḥ
Vocativepañcasaṃskāramahiman pañcasaṃskāramahimāṇau pañcasaṃskāramahimāṇaḥ
Accusativepañcasaṃskāramahimāṇam pañcasaṃskāramahimāṇau pañcasaṃskāramahimṇaḥ
Instrumentalpañcasaṃskāramahimṇā pañcasaṃskāramahimabhyām pañcasaṃskāramahimabhiḥ
Dativepañcasaṃskāramahimṇe pañcasaṃskāramahimabhyām pañcasaṃskāramahimabhyaḥ
Ablativepañcasaṃskāramahimṇaḥ pañcasaṃskāramahimabhyām pañcasaṃskāramahimabhyaḥ
Genitivepañcasaṃskāramahimṇaḥ pañcasaṃskāramahimṇoḥ pañcasaṃskāramahimṇām
Locativepañcasaṃskāramahimṇi pañcasaṃskāramahimaṇi pañcasaṃskāramahimṇoḥ pañcasaṃskāramahimasu

Compound pañcasaṃskāramahima -

Adverb -pañcasaṃskāramahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria