Declension table of pañcasandhi

Deva

MasculineSingularDualPlural
Nominativepañcasandhiḥ pañcasandhī pañcasandhayaḥ
Vocativepañcasandhe pañcasandhī pañcasandhayaḥ
Accusativepañcasandhim pañcasandhī pañcasandhīn
Instrumentalpañcasandhinā pañcasandhibhyām pañcasandhibhiḥ
Dativepañcasandhaye pañcasandhibhyām pañcasandhibhyaḥ
Ablativepañcasandheḥ pañcasandhibhyām pañcasandhibhyaḥ
Genitivepañcasandheḥ pañcasandhyoḥ pañcasandhīnām
Locativepañcasandhau pañcasandhyoḥ pañcasandhiṣu

Compound pañcasandhi -

Adverb -pañcasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria