Declension table of ?pañcarudropaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativepañcarudropaniṣadbhāṣyam pañcarudropaniṣadbhāṣye pañcarudropaniṣadbhāṣyāṇi
Vocativepañcarudropaniṣadbhāṣya pañcarudropaniṣadbhāṣye pañcarudropaniṣadbhāṣyāṇi
Accusativepañcarudropaniṣadbhāṣyam pañcarudropaniṣadbhāṣye pañcarudropaniṣadbhāṣyāṇi
Instrumentalpañcarudropaniṣadbhāṣyeṇa pañcarudropaniṣadbhāṣyābhyām pañcarudropaniṣadbhāṣyaiḥ
Dativepañcarudropaniṣadbhāṣyāya pañcarudropaniṣadbhāṣyābhyām pañcarudropaniṣadbhāṣyebhyaḥ
Ablativepañcarudropaniṣadbhāṣyāt pañcarudropaniṣadbhāṣyābhyām pañcarudropaniṣadbhāṣyebhyaḥ
Genitivepañcarudropaniṣadbhāṣyasya pañcarudropaniṣadbhāṣyayoḥ pañcarudropaniṣadbhāṣyāṇām
Locativepañcarudropaniṣadbhāṣye pañcarudropaniṣadbhāṣyayoḥ pañcarudropaniṣadbhāṣyeṣu

Compound pañcarudropaniṣadbhāṣya -

Adverb -pañcarudropaniṣadbhāṣyam -pañcarudropaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria