Declension table of ?pañcarudrīya

Deva

NeuterSingularDualPlural
Nominativepañcarudrīyam pañcarudrīye pañcarudrīyāṇi
Vocativepañcarudrīya pañcarudrīye pañcarudrīyāṇi
Accusativepañcarudrīyam pañcarudrīye pañcarudrīyāṇi
Instrumentalpañcarudrīyeṇa pañcarudrīyābhyām pañcarudrīyaiḥ
Dativepañcarudrīyāya pañcarudrīyābhyām pañcarudrīyebhyaḥ
Ablativepañcarudrīyāt pañcarudrīyābhyām pañcarudrīyebhyaḥ
Genitivepañcarudrīyasya pañcarudrīyayoḥ pañcarudrīyāṇām
Locativepañcarudrīye pañcarudrīyayoḥ pañcarudrīyeṣu

Compound pañcarudrīya -

Adverb -pañcarudrīyam -pañcarudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria