Declension table of ?pañcaraśmi

Deva

NeuterSingularDualPlural
Nominativepañcaraśmi pañcaraśminī pañcaraśmīni
Vocativepañcaraśmi pañcaraśminī pañcaraśmīni
Accusativepañcaraśmi pañcaraśminī pañcaraśmīni
Instrumentalpañcaraśminā pañcaraśmibhyām pañcaraśmibhiḥ
Dativepañcaraśmine pañcaraśmibhyām pañcaraśmibhyaḥ
Ablativepañcaraśminaḥ pañcaraśmibhyām pañcaraśmibhyaḥ
Genitivepañcaraśminaḥ pañcaraśminoḥ pañcaraśmīnām
Locativepañcaraśmini pañcaraśminoḥ pañcaraśmiṣu

Compound pañcaraśmi -

Adverb -pañcaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria