Declension table of ?pañcaratnastava

Deva

MasculineSingularDualPlural
Nominativepañcaratnastavaḥ pañcaratnastavau pañcaratnastavāḥ
Vocativepañcaratnastava pañcaratnastavau pañcaratnastavāḥ
Accusativepañcaratnastavam pañcaratnastavau pañcaratnastavān
Instrumentalpañcaratnastavena pañcaratnastavābhyām pañcaratnastavaiḥ pañcaratnastavebhiḥ
Dativepañcaratnastavāya pañcaratnastavābhyām pañcaratnastavebhyaḥ
Ablativepañcaratnastavāt pañcaratnastavābhyām pañcaratnastavebhyaḥ
Genitivepañcaratnastavasya pañcaratnastavayoḥ pañcaratnastavānām
Locativepañcaratnastave pañcaratnastavayoḥ pañcaratnastaveṣu

Compound pañcaratnastava -

Adverb -pañcaratnastavam -pañcaratnastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria