Declension table of ?pañcaratnaprakāśa

Deva

MasculineSingularDualPlural
Nominativepañcaratnaprakāśaḥ pañcaratnaprakāśau pañcaratnaprakāśāḥ
Vocativepañcaratnaprakāśa pañcaratnaprakāśau pañcaratnaprakāśāḥ
Accusativepañcaratnaprakāśam pañcaratnaprakāśau pañcaratnaprakāśān
Instrumentalpañcaratnaprakāśena pañcaratnaprakāśābhyām pañcaratnaprakāśaiḥ pañcaratnaprakāśebhiḥ
Dativepañcaratnaprakāśāya pañcaratnaprakāśābhyām pañcaratnaprakāśebhyaḥ
Ablativepañcaratnaprakāśāt pañcaratnaprakāśābhyām pañcaratnaprakāśebhyaḥ
Genitivepañcaratnaprakāśasya pañcaratnaprakāśayoḥ pañcaratnaprakāśānām
Locativepañcaratnaprakāśe pañcaratnaprakāśayoḥ pañcaratnaprakāśeṣu

Compound pañcaratnaprakāśa -

Adverb -pañcaratnaprakāśam -pañcaratnaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria