Declension table of ?pañcaratnamaya

Deva

MasculineSingularDualPlural
Nominativepañcaratnamayaḥ pañcaratnamayau pañcaratnamayāḥ
Vocativepañcaratnamaya pañcaratnamayau pañcaratnamayāḥ
Accusativepañcaratnamayam pañcaratnamayau pañcaratnamayān
Instrumentalpañcaratnamayena pañcaratnamayābhyām pañcaratnamayaiḥ pañcaratnamayebhiḥ
Dativepañcaratnamayāya pañcaratnamayābhyām pañcaratnamayebhyaḥ
Ablativepañcaratnamayāt pañcaratnamayābhyām pañcaratnamayebhyaḥ
Genitivepañcaratnamayasya pañcaratnamayayoḥ pañcaratnamayānām
Locativepañcaratnamaye pañcaratnamayayoḥ pañcaratnamayeṣu

Compound pañcaratnamaya -

Adverb -pañcaratnamayam -pañcaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria