Declension table of ?pañcaratnakiraṇāvali

Deva

FeminineSingularDualPlural
Nominativepañcaratnakiraṇāvaliḥ pañcaratnakiraṇāvalī pañcaratnakiraṇāvalayaḥ
Vocativepañcaratnakiraṇāvale pañcaratnakiraṇāvalī pañcaratnakiraṇāvalayaḥ
Accusativepañcaratnakiraṇāvalim pañcaratnakiraṇāvalī pañcaratnakiraṇāvalīḥ
Instrumentalpañcaratnakiraṇāvalyā pañcaratnakiraṇāvalibhyām pañcaratnakiraṇāvalibhiḥ
Dativepañcaratnakiraṇāvalyai pañcaratnakiraṇāvalaye pañcaratnakiraṇāvalibhyām pañcaratnakiraṇāvalibhyaḥ
Ablativepañcaratnakiraṇāvalyāḥ pañcaratnakiraṇāvaleḥ pañcaratnakiraṇāvalibhyām pañcaratnakiraṇāvalibhyaḥ
Genitivepañcaratnakiraṇāvalyāḥ pañcaratnakiraṇāvaleḥ pañcaratnakiraṇāvalyoḥ pañcaratnakiraṇāvalīnām
Locativepañcaratnakiraṇāvalyām pañcaratnakiraṇāvalau pañcaratnakiraṇāvalyoḥ pañcaratnakiraṇāvaliṣu

Compound pañcaratnakiraṇāvali -

Adverb -pañcaratnakiraṇāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria