Declension table of ?pañcaratnākarastotra

Deva

NeuterSingularDualPlural
Nominativepañcaratnākarastotram pañcaratnākarastotre pañcaratnākarastotrāṇi
Vocativepañcaratnākarastotra pañcaratnākarastotre pañcaratnākarastotrāṇi
Accusativepañcaratnākarastotram pañcaratnākarastotre pañcaratnākarastotrāṇi
Instrumentalpañcaratnākarastotreṇa pañcaratnākarastotrābhyām pañcaratnākarastotraiḥ
Dativepañcaratnākarastotrāya pañcaratnākarastotrābhyām pañcaratnākarastotrebhyaḥ
Ablativepañcaratnākarastotrāt pañcaratnākarastotrābhyām pañcaratnākarastotrebhyaḥ
Genitivepañcaratnākarastotrasya pañcaratnākarastotrayoḥ pañcaratnākarastotrāṇām
Locativepañcaratnākarastotre pañcaratnākarastotrayoḥ pañcaratnākarastotreṣu

Compound pañcaratnākarastotra -

Adverb -pañcaratnākarastotram -pañcaratnākarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria