Declension table of ?pañcarāśikā

Deva

FeminineSingularDualPlural
Nominativepañcarāśikā pañcarāśike pañcarāśikāḥ
Vocativepañcarāśike pañcarāśike pañcarāśikāḥ
Accusativepañcarāśikām pañcarāśike pañcarāśikāḥ
Instrumentalpañcarāśikayā pañcarāśikābhyām pañcarāśikābhiḥ
Dativepañcarāśikāyai pañcarāśikābhyām pañcarāśikābhyaḥ
Ablativepañcarāśikāyāḥ pañcarāśikābhyām pañcarāśikābhyaḥ
Genitivepañcarāśikāyāḥ pañcarāśikayoḥ pañcarāśikānām
Locativepañcarāśikāyām pañcarāśikayoḥ pañcarāśikāsu

Adverb -pañcarāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria