Declension table of ?pañcarāśika

Deva

NeuterSingularDualPlural
Nominativepañcarāśikam pañcarāśike pañcarāśikāni
Vocativepañcarāśika pañcarāśike pañcarāśikāni
Accusativepañcarāśikam pañcarāśike pañcarāśikāni
Instrumentalpañcarāśikena pañcarāśikābhyām pañcarāśikaiḥ
Dativepañcarāśikāya pañcarāśikābhyām pañcarāśikebhyaḥ
Ablativepañcarāśikāt pañcarāśikābhyām pañcarāśikebhyaḥ
Genitivepañcarāśikasya pañcarāśikayoḥ pañcarāśikānām
Locativepañcarāśike pañcarāśikayoḥ pañcarāśikeṣu

Compound pañcarāśika -

Adverb -pañcarāśikam -pañcarāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria