Declension table of ?pañcarāśika

Deva

MasculineSingularDualPlural
Nominativepañcarāśikaḥ pañcarāśikau pañcarāśikāḥ
Vocativepañcarāśika pañcarāśikau pañcarāśikāḥ
Accusativepañcarāśikam pañcarāśikau pañcarāśikān
Instrumentalpañcarāśikena pañcarāśikābhyām pañcarāśikaiḥ pañcarāśikebhiḥ
Dativepañcarāśikāya pañcarāśikābhyām pañcarāśikebhyaḥ
Ablativepañcarāśikāt pañcarāśikābhyām pañcarāśikebhyaḥ
Genitivepañcarāśikasya pañcarāśikayoḥ pañcarāśikānām
Locativepañcarāśike pañcarāśikayoḥ pañcarāśikeṣu

Compound pañcarāśika -

Adverb -pañcarāśikam -pañcarāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria