Declension table of ?pañcarātrarakṣā

Deva

FeminineSingularDualPlural
Nominativepañcarātrarakṣā pañcarātrarakṣe pañcarātrarakṣāḥ
Vocativepañcarātrarakṣe pañcarātrarakṣe pañcarātrarakṣāḥ
Accusativepañcarātrarakṣām pañcarātrarakṣe pañcarātrarakṣāḥ
Instrumentalpañcarātrarakṣayā pañcarātrarakṣābhyām pañcarātrarakṣābhiḥ
Dativepañcarātrarakṣāyai pañcarātrarakṣābhyām pañcarātrarakṣābhyaḥ
Ablativepañcarātrarakṣāyāḥ pañcarātrarakṣābhyām pañcarātrarakṣābhyaḥ
Genitivepañcarātrarakṣāyāḥ pañcarātrarakṣayoḥ pañcarātrarakṣāṇām
Locativepañcarātrarakṣāyām pañcarātrarakṣayoḥ pañcarātrarakṣāsu

Adverb -pañcarātrarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria