Declension table of ?pañcarātraprāyaścitta

Deva

NeuterSingularDualPlural
Nominativepañcarātraprāyaścittam pañcarātraprāyaścitte pañcarātraprāyaścittāni
Vocativepañcarātraprāyaścitta pañcarātraprāyaścitte pañcarātraprāyaścittāni
Accusativepañcarātraprāyaścittam pañcarātraprāyaścitte pañcarātraprāyaścittāni
Instrumentalpañcarātraprāyaścittena pañcarātraprāyaścittābhyām pañcarātraprāyaścittaiḥ
Dativepañcarātraprāyaścittāya pañcarātraprāyaścittābhyām pañcarātraprāyaścittebhyaḥ
Ablativepañcarātraprāyaścittāt pañcarātraprāyaścittābhyām pañcarātraprāyaścittebhyaḥ
Genitivepañcarātraprāyaścittasya pañcarātraprāyaścittayoḥ pañcarātraprāyaścittānām
Locativepañcarātraprāyaścitte pañcarātraprāyaścittayoḥ pañcarātraprāyaścitteṣu

Compound pañcarātraprāyaścitta -

Adverb -pañcarātraprāyaścittam -pañcarātraprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria