Declension table of ?pañcarātranaivedyavidhāna

Deva

NeuterSingularDualPlural
Nominativepañcarātranaivedyavidhānam pañcarātranaivedyavidhāne pañcarātranaivedyavidhānāni
Vocativepañcarātranaivedyavidhāna pañcarātranaivedyavidhāne pañcarātranaivedyavidhānāni
Accusativepañcarātranaivedyavidhānam pañcarātranaivedyavidhāne pañcarātranaivedyavidhānāni
Instrumentalpañcarātranaivedyavidhānena pañcarātranaivedyavidhānābhyām pañcarātranaivedyavidhānaiḥ
Dativepañcarātranaivedyavidhānāya pañcarātranaivedyavidhānābhyām pañcarātranaivedyavidhānebhyaḥ
Ablativepañcarātranaivedyavidhānāt pañcarātranaivedyavidhānābhyām pañcarātranaivedyavidhānebhyaḥ
Genitivepañcarātranaivedyavidhānasya pañcarātranaivedyavidhānayoḥ pañcarātranaivedyavidhānānām
Locativepañcarātranaivedyavidhāne pañcarātranaivedyavidhānayoḥ pañcarātranaivedyavidhāneṣu

Compound pañcarātranaivedyavidhāna -

Adverb -pañcarātranaivedyavidhānam -pañcarātranaivedyavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria