Declension table of ?pañcarātrakarakṣā

Deva

FeminineSingularDualPlural
Nominativepañcarātrakarakṣā pañcarātrakarakṣe pañcarātrakarakṣāḥ
Vocativepañcarātrakarakṣe pañcarātrakarakṣe pañcarātrakarakṣāḥ
Accusativepañcarātrakarakṣām pañcarātrakarakṣe pañcarātrakarakṣāḥ
Instrumentalpañcarātrakarakṣayā pañcarātrakarakṣābhyām pañcarātrakarakṣābhiḥ
Dativepañcarātrakarakṣāyai pañcarātrakarakṣābhyām pañcarātrakarakṣābhyaḥ
Ablativepañcarātrakarakṣāyāḥ pañcarātrakarakṣābhyām pañcarātrakarakṣābhyaḥ
Genitivepañcarātrakarakṣāyāḥ pañcarātrakarakṣayoḥ pañcarātrakarakṣāṇām
Locativepañcarātrakarakṣāyām pañcarātrakarakṣayoḥ pañcarātrakarakṣāsu

Adverb -pañcarātrakarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria