Declension table of ?pañcarātrakapakvānnavidhāna

Deva

NeuterSingularDualPlural
Nominativepañcarātrakapakvānnavidhānam pañcarātrakapakvānnavidhāne pañcarātrakapakvānnavidhānāni
Vocativepañcarātrakapakvānnavidhāna pañcarātrakapakvānnavidhāne pañcarātrakapakvānnavidhānāni
Accusativepañcarātrakapakvānnavidhānam pañcarātrakapakvānnavidhāne pañcarātrakapakvānnavidhānāni
Instrumentalpañcarātrakapakvānnavidhānena pañcarātrakapakvānnavidhānābhyām pañcarātrakapakvānnavidhānaiḥ
Dativepañcarātrakapakvānnavidhānāya pañcarātrakapakvānnavidhānābhyām pañcarātrakapakvānnavidhānebhyaḥ
Ablativepañcarātrakapakvānnavidhānāt pañcarātrakapakvānnavidhānābhyām pañcarātrakapakvānnavidhānebhyaḥ
Genitivepañcarātrakapakvānnavidhānasya pañcarātrakapakvānnavidhānayoḥ pañcarātrakapakvānnavidhānānām
Locativepañcarātrakapakvānnavidhāne pañcarātrakapakvānnavidhānayoḥ pañcarātrakapakvānnavidhāneṣu

Compound pañcarātrakapakvānnavidhāna -

Adverb -pañcarātrakapakvānnavidhānam -pañcarātrakapakvānnavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria