Declension table of ?pañcarātrakanaivedyavidhāna

Deva

NeuterSingularDualPlural
Nominativepañcarātrakanaivedyavidhānam pañcarātrakanaivedyavidhāne pañcarātrakanaivedyavidhānāni
Vocativepañcarātrakanaivedyavidhāna pañcarātrakanaivedyavidhāne pañcarātrakanaivedyavidhānāni
Accusativepañcarātrakanaivedyavidhānam pañcarātrakanaivedyavidhāne pañcarātrakanaivedyavidhānāni
Instrumentalpañcarātrakanaivedyavidhānena pañcarātrakanaivedyavidhānābhyām pañcarātrakanaivedyavidhānaiḥ
Dativepañcarātrakanaivedyavidhānāya pañcarātrakanaivedyavidhānābhyām pañcarātrakanaivedyavidhānebhyaḥ
Ablativepañcarātrakanaivedyavidhānāt pañcarātrakanaivedyavidhānābhyām pañcarātrakanaivedyavidhānebhyaḥ
Genitivepañcarātrakanaivedyavidhānasya pañcarātrakanaivedyavidhānayoḥ pañcarātrakanaivedyavidhānānām
Locativepañcarātrakanaivedyavidhāne pañcarātrakanaivedyavidhānayoḥ pañcarātrakanaivedyavidhāneṣu

Compound pañcarātrakanaivedyavidhāna -

Adverb -pañcarātrakanaivedyavidhānam -pañcarātrakanaivedyavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria