Declension table of ?pañcarātraka

Deva

MasculineSingularDualPlural
Nominativepañcarātrakaḥ pañcarātrakau pañcarātrakāḥ
Vocativepañcarātraka pañcarātrakau pañcarātrakāḥ
Accusativepañcarātrakam pañcarātrakau pañcarātrakān
Instrumentalpañcarātrakeṇa pañcarātrakābhyām pañcarātrakaiḥ pañcarātrakebhiḥ
Dativepañcarātrakāya pañcarātrakābhyām pañcarātrakebhyaḥ
Ablativepañcarātrakāt pañcarātrakābhyām pañcarātrakebhyaḥ
Genitivepañcarātrakasya pañcarātrakayoḥ pañcarātrakāṇām
Locativepañcarātrake pañcarātrakayoḥ pañcarātrakeṣu

Compound pañcarātraka -

Adverb -pañcarātrakam -pañcarātrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria