Declension table of ?pañcarātradīpikā

Deva

FeminineSingularDualPlural
Nominativepañcarātradīpikā pañcarātradīpike pañcarātradīpikāḥ
Vocativepañcarātradīpike pañcarātradīpike pañcarātradīpikāḥ
Accusativepañcarātradīpikām pañcarātradīpike pañcarātradīpikāḥ
Instrumentalpañcarātradīpikayā pañcarātradīpikābhyām pañcarātradīpikābhiḥ
Dativepañcarātradīpikāyai pañcarātradīpikābhyām pañcarātradīpikābhyaḥ
Ablativepañcarātradīpikāyāḥ pañcarātradīpikābhyām pañcarātradīpikābhyaḥ
Genitivepañcarātradīpikāyāḥ pañcarātradīpikayoḥ pañcarātradīpikānām
Locativepañcarātradīpikāyām pañcarātradīpikayoḥ pañcarātradīpikāsu

Adverb -pañcarātradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria