Declension table of ?pañcapūlī

Deva

FeminineSingularDualPlural
Nominativepañcapūlī pañcapūlyau pañcapūlyaḥ
Vocativepañcapūli pañcapūlyau pañcapūlyaḥ
Accusativepañcapūlīm pañcapūlyau pañcapūlīḥ
Instrumentalpañcapūlyā pañcapūlībhyām pañcapūlībhiḥ
Dativepañcapūlyai pañcapūlībhyām pañcapūlībhyaḥ
Ablativepañcapūlyāḥ pañcapūlībhyām pañcapūlībhyaḥ
Genitivepañcapūlyāḥ pañcapūlyoḥ pañcapūlīnām
Locativepañcapūlyām pañcapūlyoḥ pañcapūlīṣu

Compound pañcapūli - pañcapūlī -

Adverb -pañcapūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria