Declension table of ?pañcaputra

Deva

NeuterSingularDualPlural
Nominativepañcaputram pañcaputre pañcaputrāṇi
Vocativepañcaputra pañcaputre pañcaputrāṇi
Accusativepañcaputram pañcaputre pañcaputrāṇi
Instrumentalpañcaputreṇa pañcaputrābhyām pañcaputraiḥ
Dativepañcaputrāya pañcaputrābhyām pañcaputrebhyaḥ
Ablativepañcaputrāt pañcaputrābhyām pañcaputrebhyaḥ
Genitivepañcaputrasya pañcaputrayoḥ pañcaputrāṇām
Locativepañcaputre pañcaputrayoḥ pañcaputreṣu

Compound pañcaputra -

Adverb -pañcaputram -pañcaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria