Declension table of ?pañcaputra

Deva

MasculineSingularDualPlural
Nominativepañcaputraḥ pañcaputrau pañcaputrāḥ
Vocativepañcaputra pañcaputrau pañcaputrāḥ
Accusativepañcaputram pañcaputrau pañcaputrān
Instrumentalpañcaputreṇa pañcaputrābhyām pañcaputraiḥ pañcaputrebhiḥ
Dativepañcaputrāya pañcaputrābhyām pañcaputrebhyaḥ
Ablativepañcaputrāt pañcaputrābhyām pañcaputrebhyaḥ
Genitivepañcaputrasya pañcaputrayoḥ pañcaputrāṇām
Locativepañcaputre pañcaputrayoḥ pañcaputreṣu

Compound pañcaputra -

Adverb -pañcaputram -pañcaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria