Declension table of ?pañcapurāṇīya

Deva

NeuterSingularDualPlural
Nominativepañcapurāṇīyam pañcapurāṇīye pañcapurāṇīyāni
Vocativepañcapurāṇīya pañcapurāṇīye pañcapurāṇīyāni
Accusativepañcapurāṇīyam pañcapurāṇīye pañcapurāṇīyāni
Instrumentalpañcapurāṇīyena pañcapurāṇīyābhyām pañcapurāṇīyaiḥ
Dativepañcapurāṇīyāya pañcapurāṇīyābhyām pañcapurāṇīyebhyaḥ
Ablativepañcapurāṇīyāt pañcapurāṇīyābhyām pañcapurāṇīyebhyaḥ
Genitivepañcapurāṇīyasya pañcapurāṇīyayoḥ pañcapurāṇīyānām
Locativepañcapurāṇīye pañcapurāṇīyayoḥ pañcapurāṇīyeṣu

Compound pañcapurāṇīya -

Adverb -pañcapurāṇīyam -pañcapurāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria