Declension table of ?pañcapura

Deva

NeuterSingularDualPlural
Nominativepañcapuram pañcapure pañcapurāṇi
Vocativepañcapura pañcapure pañcapurāṇi
Accusativepañcapuram pañcapure pañcapurāṇi
Instrumentalpañcapureṇa pañcapurābhyām pañcapuraiḥ
Dativepañcapurāya pañcapurābhyām pañcapurebhyaḥ
Ablativepañcapurāt pañcapurābhyām pañcapurebhyaḥ
Genitivepañcapurasya pañcapurayoḥ pañcapurāṇām
Locativepañcapure pañcapurayoḥ pañcapureṣu

Compound pañcapura -

Adverb -pañcapuram -pañcapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria