Declension table of ?pañcapuṣpamayī

Deva

FeminineSingularDualPlural
Nominativepañcapuṣpamayī pañcapuṣpamayyau pañcapuṣpamayyaḥ
Vocativepañcapuṣpamayi pañcapuṣpamayyau pañcapuṣpamayyaḥ
Accusativepañcapuṣpamayīm pañcapuṣpamayyau pañcapuṣpamayīḥ
Instrumentalpañcapuṣpamayyā pañcapuṣpamayībhyām pañcapuṣpamayībhiḥ
Dativepañcapuṣpamayyai pañcapuṣpamayībhyām pañcapuṣpamayībhyaḥ
Ablativepañcapuṣpamayyāḥ pañcapuṣpamayībhyām pañcapuṣpamayībhyaḥ
Genitivepañcapuṣpamayyāḥ pañcapuṣpamayyoḥ pañcapuṣpamayīṇām
Locativepañcapuṣpamayyām pañcapuṣpamayyoḥ pañcapuṣpamayīṣu

Compound pañcapuṣpamayi - pañcapuṣpamayī -

Adverb -pañcapuṣpamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria