Declension table of ?pañcaprayāga

Deva

MasculineSingularDualPlural
Nominativepañcaprayāgaḥ pañcaprayāgau pañcaprayāgāḥ
Vocativepañcaprayāga pañcaprayāgau pañcaprayāgāḥ
Accusativepañcaprayāgam pañcaprayāgau pañcaprayāgān
Instrumentalpañcaprayāgeṇa pañcaprayāgābhyām pañcaprayāgaiḥ pañcaprayāgebhiḥ
Dativepañcaprayāgāya pañcaprayāgābhyām pañcaprayāgebhyaḥ
Ablativepañcaprayāgāt pañcaprayāgābhyām pañcaprayāgebhyaḥ
Genitivepañcaprayāgasya pañcaprayāgayoḥ pañcaprayāgāṇām
Locativepañcaprayāge pañcaprayāgayoḥ pañcaprayāgeṣu

Compound pañcaprayāga -

Adverb -pañcaprayāgam -pañcaprayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria