Declension table of ?pañcaprastha

Deva

NeuterSingularDualPlural
Nominativepañcaprastham pañcaprasthe pañcaprasthāni
Vocativepañcaprastha pañcaprasthe pañcaprasthāni
Accusativepañcaprastham pañcaprasthe pañcaprasthāni
Instrumentalpañcaprasthena pañcaprasthābhyām pañcaprasthaiḥ
Dativepañcaprasthāya pañcaprasthābhyām pañcaprasthebhyaḥ
Ablativepañcaprasthāt pañcaprasthābhyām pañcaprasthebhyaḥ
Genitivepañcaprasthasya pañcaprasthayoḥ pañcaprasthānām
Locativepañcaprasthe pañcaprasthayoḥ pañcaprastheṣu

Compound pañcaprastha -

Adverb -pañcaprastham -pañcaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria