Declension table of ?pañcaprastha

Deva

MasculineSingularDualPlural
Nominativepañcaprasthaḥ pañcaprasthau pañcaprasthāḥ
Vocativepañcaprastha pañcaprasthau pañcaprasthāḥ
Accusativepañcaprastham pañcaprasthau pañcaprasthān
Instrumentalpañcaprasthena pañcaprasthābhyām pañcaprasthaiḥ pañcaprasthebhiḥ
Dativepañcaprasthāya pañcaprasthābhyām pañcaprasthebhyaḥ
Ablativepañcaprasthāt pañcaprasthābhyām pañcaprasthebhyaḥ
Genitivepañcaprasthasya pañcaprasthayoḥ pañcaprasthānām
Locativepañcaprasthe pañcaprasthayoḥ pañcaprastheṣu

Compound pañcaprastha -

Adverb -pañcaprastham -pañcaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria