Declension table of ?pañcaprakaraṇī

Deva

FeminineSingularDualPlural
Nominativepañcaprakaraṇī pañcaprakaraṇyau pañcaprakaraṇyaḥ
Vocativepañcaprakaraṇi pañcaprakaraṇyau pañcaprakaraṇyaḥ
Accusativepañcaprakaraṇīm pañcaprakaraṇyau pañcaprakaraṇīḥ
Instrumentalpañcaprakaraṇyā pañcaprakaraṇībhyām pañcaprakaraṇībhiḥ
Dativepañcaprakaraṇyai pañcaprakaraṇībhyām pañcaprakaraṇībhyaḥ
Ablativepañcaprakaraṇyāḥ pañcaprakaraṇībhyām pañcaprakaraṇībhyaḥ
Genitivepañcaprakaraṇyāḥ pañcaprakaraṇyoḥ pañcaprakaraṇīnām
Locativepañcaprakaraṇyām pañcaprakaraṇyoḥ pañcaprakaraṇīṣu

Compound pañcaprakaraṇi - pañcaprakaraṇī -

Adverb -pañcaprakaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria