Declension table of ?pañcapraharaṇa

Deva

MasculineSingularDualPlural
Nominativepañcapraharaṇaḥ pañcapraharaṇau pañcapraharaṇāḥ
Vocativepañcapraharaṇa pañcapraharaṇau pañcapraharaṇāḥ
Accusativepañcapraharaṇam pañcapraharaṇau pañcapraharaṇān
Instrumentalpañcapraharaṇena pañcapraharaṇābhyām pañcapraharaṇaiḥ pañcapraharaṇebhiḥ
Dativepañcapraharaṇāya pañcapraharaṇābhyām pañcapraharaṇebhyaḥ
Ablativepañcapraharaṇāt pañcapraharaṇābhyām pañcapraharaṇebhyaḥ
Genitivepañcapraharaṇasya pañcapraharaṇayoḥ pañcapraharaṇānām
Locativepañcapraharaṇe pañcapraharaṇayoḥ pañcapraharaṇeṣu

Compound pañcapraharaṇa -

Adverb -pañcapraharaṇam -pañcapraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria