Declension table of ?pañcaprāsāda

Deva

MasculineSingularDualPlural
Nominativepañcaprāsādaḥ pañcaprāsādau pañcaprāsādāḥ
Vocativepañcaprāsāda pañcaprāsādau pañcaprāsādāḥ
Accusativepañcaprāsādam pañcaprāsādau pañcaprāsādān
Instrumentalpañcaprāsādena pañcaprāsādābhyām pañcaprāsādaiḥ pañcaprāsādebhiḥ
Dativepañcaprāsādāya pañcaprāsādābhyām pañcaprāsādebhyaḥ
Ablativepañcaprāsādāt pañcaprāsādābhyām pañcaprāsādebhyaḥ
Genitivepañcaprāsādasya pañcaprāsādayoḥ pañcaprāsādānām
Locativepañcaprāsāde pañcaprāsādayoḥ pañcaprāsādeṣu

Compound pañcaprāsāda -

Adverb -pañcaprāsādam -pañcaprāsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria