Declension table of ?pañcaprādeśa

Deva

NeuterSingularDualPlural
Nominativepañcaprādeśam pañcaprādeśe pañcaprādeśāni
Vocativepañcaprādeśa pañcaprādeśe pañcaprādeśāni
Accusativepañcaprādeśam pañcaprādeśe pañcaprādeśāni
Instrumentalpañcaprādeśena pañcaprādeśābhyām pañcaprādeśaiḥ
Dativepañcaprādeśāya pañcaprādeśābhyām pañcaprādeśebhyaḥ
Ablativepañcaprādeśāt pañcaprādeśābhyām pañcaprādeśebhyaḥ
Genitivepañcaprādeśasya pañcaprādeśayoḥ pañcaprādeśānām
Locativepañcaprādeśe pañcaprādeśayoḥ pañcaprādeśeṣu

Compound pañcaprādeśa -

Adverb -pañcaprādeśam -pañcaprādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria