Declension table of ?pañcaprāṇa

Deva

MasculineSingularDualPlural
Nominativepañcaprāṇaḥ pañcaprāṇau pañcaprāṇāḥ
Vocativepañcaprāṇa pañcaprāṇau pañcaprāṇāḥ
Accusativepañcaprāṇam pañcaprāṇau pañcaprāṇān
Instrumentalpañcaprāṇena pañcaprāṇābhyām pañcaprāṇaiḥ pañcaprāṇebhiḥ
Dativepañcaprāṇāya pañcaprāṇābhyām pañcaprāṇebhyaḥ
Ablativepañcaprāṇāt pañcaprāṇābhyām pañcaprāṇebhyaḥ
Genitivepañcaprāṇasya pañcaprāṇayoḥ pañcaprāṇānām
Locativepañcaprāṇe pañcaprāṇayoḥ pañcaprāṇeṣu

Compound pañcaprāṇa -

Adverb -pañcaprāṇam -pañcaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria