Declension table of ?pañcapitta

Deva

NeuterSingularDualPlural
Nominativepañcapittam pañcapitte pañcapittāni
Vocativepañcapitta pañcapitte pañcapittāni
Accusativepañcapittam pañcapitte pañcapittāni
Instrumentalpañcapittena pañcapittābhyām pañcapittaiḥ
Dativepañcapittāya pañcapittābhyām pañcapittebhyaḥ
Ablativepañcapittāt pañcapittābhyām pañcapittebhyaḥ
Genitivepañcapittasya pañcapittayoḥ pañcapittānām
Locativepañcapitte pañcapittayoḥ pañcapitteṣu

Compound pañcapitta -

Adverb -pañcapittam -pañcapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria