Declension table of pañcapañcāśat

Deva

FeminineSingularDualPlural
Nominativepañcapañcāśat pañcapañcāśatau pañcapañcāśataḥ
Vocativepañcapañcāśat pañcapañcāśatau pañcapañcāśataḥ
Accusativepañcapañcāśatam pañcapañcāśatau pañcapañcāśataḥ
Instrumentalpañcapañcāśatā pañcapañcāśadbhyām pañcapañcāśadbhiḥ
Dativepañcapañcāśate pañcapañcāśadbhyām pañcapañcāśadbhyaḥ
Ablativepañcapañcāśataḥ pañcapañcāśadbhyām pañcapañcāśadbhyaḥ
Genitivepañcapañcāśataḥ pañcapañcāśatoḥ pañcapañcāśatām
Locativepañcapañcāśati pañcapañcāśatoḥ pañcapañcāśatsu

Compound pañcapañcāśat -

Adverb -pañcapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria