Declension table of ?pañcaparvīyavidhi

Deva

MasculineSingularDualPlural
Nominativepañcaparvīyavidhiḥ pañcaparvīyavidhī pañcaparvīyavidhayaḥ
Vocativepañcaparvīyavidhe pañcaparvīyavidhī pañcaparvīyavidhayaḥ
Accusativepañcaparvīyavidhim pañcaparvīyavidhī pañcaparvīyavidhīn
Instrumentalpañcaparvīyavidhinā pañcaparvīyavidhibhyām pañcaparvīyavidhibhiḥ
Dativepañcaparvīyavidhaye pañcaparvīyavidhibhyām pañcaparvīyavidhibhyaḥ
Ablativepañcaparvīyavidheḥ pañcaparvīyavidhibhyām pañcaparvīyavidhibhyaḥ
Genitivepañcaparvīyavidheḥ pañcaparvīyavidhyoḥ pañcaparvīyavidhīnām
Locativepañcaparvīyavidhau pañcaparvīyavidhyoḥ pañcaparvīyavidhiṣu

Compound pañcaparvīyavidhi -

Adverb -pañcaparvīyavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria