Declension table of ?pañcaparvīmāhātmya

Deva

NeuterSingularDualPlural
Nominativepañcaparvīmāhātmyam pañcaparvīmāhātmye pañcaparvīmāhātmyāni
Vocativepañcaparvīmāhātmya pañcaparvīmāhātmye pañcaparvīmāhātmyāni
Accusativepañcaparvīmāhātmyam pañcaparvīmāhātmye pañcaparvīmāhātmyāni
Instrumentalpañcaparvīmāhātmyena pañcaparvīmāhātmyābhyām pañcaparvīmāhātmyaiḥ
Dativepañcaparvīmāhātmyāya pañcaparvīmāhātmyābhyām pañcaparvīmāhātmyebhyaḥ
Ablativepañcaparvīmāhātmyāt pañcaparvīmāhātmyābhyām pañcaparvīmāhātmyebhyaḥ
Genitivepañcaparvīmāhātmyasya pañcaparvīmāhātmyayoḥ pañcaparvīmāhātmyānām
Locativepañcaparvīmāhātmye pañcaparvīmāhātmyayoḥ pañcaparvīmāhātmyeṣu

Compound pañcaparvīmāhātmya -

Adverb -pañcaparvīmāhātmyam -pañcaparvīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria