Declension table of ?pañcaparvata

Deva

NeuterSingularDualPlural
Nominativepañcaparvatam pañcaparvate pañcaparvatāni
Vocativepañcaparvata pañcaparvate pañcaparvatāni
Accusativepañcaparvatam pañcaparvate pañcaparvatāni
Instrumentalpañcaparvatena pañcaparvatābhyām pañcaparvataiḥ
Dativepañcaparvatāya pañcaparvatābhyām pañcaparvatebhyaḥ
Ablativepañcaparvatāt pañcaparvatābhyām pañcaparvatebhyaḥ
Genitivepañcaparvatasya pañcaparvatayoḥ pañcaparvatānām
Locativepañcaparvate pañcaparvatayoḥ pañcaparvateṣu

Compound pañcaparvata -

Adverb -pañcaparvatam -pañcaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria