Declension table of pañcaparvan

Deva

MasculineSingularDualPlural
Nominativepañcaparvā pañcaparvāṇau pañcaparvāṇaḥ
Vocativepañcaparvan pañcaparvāṇau pañcaparvāṇaḥ
Accusativepañcaparvāṇam pañcaparvāṇau pañcaparvaṇaḥ
Instrumentalpañcaparvaṇā pañcaparvabhyām pañcaparvabhiḥ
Dativepañcaparvaṇe pañcaparvabhyām pañcaparvabhyaḥ
Ablativepañcaparvaṇaḥ pañcaparvabhyām pañcaparvabhyaḥ
Genitivepañcaparvaṇaḥ pañcaparvaṇoḥ pañcaparvaṇām
Locativepañcaparvaṇi pañcaparvaṇoḥ pañcaparvasu

Compound pañcaparva -

Adverb -pañcaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria