Declension table of ?pañcaparva

Deva

NeuterSingularDualPlural
Nominativepañcaparvam pañcaparve pañcaparvāṇi
Vocativepañcaparva pañcaparve pañcaparvāṇi
Accusativepañcaparvam pañcaparve pañcaparvāṇi
Instrumentalpañcaparveṇa pañcaparvābhyām pañcaparvaiḥ
Dativepañcaparvāya pañcaparvābhyām pañcaparvebhyaḥ
Ablativepañcaparvāt pañcaparvābhyām pañcaparvebhyaḥ
Genitivepañcaparvasya pañcaparvayoḥ pañcaparvāṇām
Locativepañcaparve pañcaparvayoḥ pañcaparveṣu

Compound pañcaparva -

Adverb -pañcaparvam -pañcaparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria