Declension table of ?pañcaparṇikā

Deva

FeminineSingularDualPlural
Nominativepañcaparṇikā pañcaparṇike pañcaparṇikāḥ
Vocativepañcaparṇike pañcaparṇike pañcaparṇikāḥ
Accusativepañcaparṇikām pañcaparṇike pañcaparṇikāḥ
Instrumentalpañcaparṇikayā pañcaparṇikābhyām pañcaparṇikābhiḥ
Dativepañcaparṇikāyai pañcaparṇikābhyām pañcaparṇikābhyaḥ
Ablativepañcaparṇikāyāḥ pañcaparṇikābhyām pañcaparṇikābhyaḥ
Genitivepañcaparṇikāyāḥ pañcaparṇikayoḥ pañcaparṇikānām
Locativepañcaparṇikāyām pañcaparṇikayoḥ pañcaparṇikāsu

Adverb -pañcaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria