Declension table of ?pañcaparṇī

Deva

FeminineSingularDualPlural
Nominativepañcaparṇī pañcaparṇyau pañcaparṇyaḥ
Vocativepañcaparṇi pañcaparṇyau pañcaparṇyaḥ
Accusativepañcaparṇīm pañcaparṇyau pañcaparṇīḥ
Instrumentalpañcaparṇyā pañcaparṇībhyām pañcaparṇībhiḥ
Dativepañcaparṇyai pañcaparṇībhyām pañcaparṇībhyaḥ
Ablativepañcaparṇyāḥ pañcaparṇībhyām pañcaparṇībhyaḥ
Genitivepañcaparṇyāḥ pañcaparṇyoḥ pañcaparṇīnām
Locativepañcaparṇyām pañcaparṇyoḥ pañcaparṇīṣu

Compound pañcaparṇi - pañcaparṇī -

Adverb -pañcaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria