Declension table of ?pañcapalika

Deva

NeuterSingularDualPlural
Nominativepañcapalikam pañcapalike pañcapalikāni
Vocativepañcapalika pañcapalike pañcapalikāni
Accusativepañcapalikam pañcapalike pañcapalikāni
Instrumentalpañcapalikena pañcapalikābhyām pañcapalikaiḥ
Dativepañcapalikāya pañcapalikābhyām pañcapalikebhyaḥ
Ablativepañcapalikāt pañcapalikābhyām pañcapalikebhyaḥ
Genitivepañcapalikasya pañcapalikayoḥ pañcapalikānām
Locativepañcapalike pañcapalikayoḥ pañcapalikeṣu

Compound pañcapalika -

Adverb -pañcapalikam -pañcapalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria